आराधना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधना, स्त्री, (आङ् + राध् + णिच् + युच् + स्त्रीत्वात् टाप् ।) साधना । तत्पर्य्यायः । सेवा २ भक्तिः ३ परिचर्य्या ४ प्रसादना ५ शुश्रूषा ६ उपास्तिः ७ वरिवस्याः ८ परिष्टिः ९ उपचारः १० । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधना¦ स्त्री आ + राध--णिच्--युच् स्त्रीत्वात् टाप्। सेवायाम्। [Page0801-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधना/ आ-राधना f. worship , adoration , propitiation of the deities L.

"https://sa.wiktionary.org/w/index.php?title=आराधना&oldid=491194" इत्यस्माद् प्रतिप्राप्तम्