आरामः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरामः, पुं, (आरम्यतेऽत्र, आङ् + रम् + आधारे घञ् ।) उपवनं । इत्यमरः ॥ वागान् इति भाषा । (यथा, मनुः, -- ८ । २६२ । ८ । २६४ । “क्षेत्रकूपतडागानामारामस्य गृहस्य च” । “गृहं तडागमारामं क्षेत्रं वा भीषया हरन्” ॥)

"https://sa.wiktionary.org/w/index.php?title=आरामः&oldid=115945" इत्यस्माद् प्रतिप्राप्तम्