सामग्री पर जाएँ

आरिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरिच् [āric], 7 U. To empty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरिच्/ आ- P. ( Subj. 3. sg. आ-रिणक्RV. ii , 19 , 5 ; pf. आ-रिरेचAV. xviii , 3 , 41 )to give or make over to.

"https://sa.wiktionary.org/w/index.php?title=आरिच्&oldid=218259" इत्यस्माद् प्रतिप्राप्तम्