आरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुः, पुं, (ऋ + उण् ।) वृक्षभेदः । कर्कटः । शूकरः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरु¦ पु॰ ऋ--उण्।

१ वृक्षभेदे,

२ कर्कटे,

३ शूकरे, च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरु¦ m. (-रुः)
1. The name of a tree, (Lagerstrœmia regina.)
2. A crab.
3. A hog.
4. A pitcher. E. ऋ to go, उण् affix, the pen. made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरु [āru], 2 P.

To cry out, shout; Bk.17.24, to low (as cows).

To praise.

आरुः [āruḥ], [ऋ-उण्]

A hog.

A crab.

N. of a tree. -रुः f. A pitcher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरु/ आ- P. -रौतिor -रवीति( Impv. आ-रुवRV. i , 10 , 4 )to shout or cry towards; to cry out VarBr2S. R. Bhat2t2. ; to praise L. : Intens. -रोरवीति, to roar towards or against RV.

आरु m. a hog

आरु m. a crab

आरु m. the tree Lagerstroemia Regina L.

आरु f. a pitcher L.

"https://sa.wiktionary.org/w/index.php?title=आरु&oldid=491205" इत्यस्माद् प्रतिप्राप्तम्