आरुरुक्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुरुक्षु¦ त्रि॰ आरोढुमिच्छति आ + रुह--सन्--उ। आरो-ढुमिच्छौ
“आरुरुक्षोर्मुनेर्योगः कर्म्म कारणमुच्यते” गीता
“कैलासगौरं वृषमारुरुक्षोः”।
“समारुरुक्षुर्दिव-मायुषः क्षये” इति च रघुः। [Page0804-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुरुक्षु¦ mfn. (-क्षुः-क्षुः-क्षु) Desirous to rise or ascend, to advance, &c. E. आङ् before रुह् to rise, desiderative form, उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुरुक्षु [ārurukṣu], a. Wishing to ascend, mount or reach; कैलासगौरं वृषमारुरुक्षोः R.2.35; आरुरुक्षोर्मुनेर्योगम् Bg.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुरुक्षु/ आ-रुरुक्षु mfn. desirous to rise or ascend or advance MBh. Ragh. Bhag. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=आरुरुक्षु&oldid=218382" इत्यस्माद् प्रतिप्राप्तम्