आरोपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः, पुं, (आङ् + रुह् + णिच् + घञ् ।) मिथ्या- ज्ञानं । यथा । “असर्पभूते रज्जौ सर्पारोपवत् वस्तुन्यवस्त्वारोपः अध्यारोपः” । इति वेदान्त- सारः ॥ मिथ्याविष्करणं । यथा । “असूया तु दोषारोपो गुणेष्वपि” । इत्यमरः ॥ (यथा साहित्यदर्पणे । १० म परिच्छेदे । “आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा” । “रूपितं रोपितारोपो विषये निरपह्ववे” ॥ “यत्र कस्यचिदारोपः परारोपणकारणं” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः [ārōpḥ], 1 Attributing the nature or properties of one thing to another; वस्तुन्यवस्त्वारोपो$ध्यारोपः Vedānta S.; attributing or assigning to, imputation; दोषारोपो गुणेष्वपि Ak.

Considering as equal; identification (as in सारोपा लक्षणा).

Superimposition.

Imposing (as a burden), burdening or charging with.

Placing in or upon.

Relating to.

Superior position.

"https://sa.wiktionary.org/w/index.php?title=आरोपः&oldid=218537" इत्यस्माद् प्रतिप्राप्तम्