आरोपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपणम्, क्ली, (आङ् + रुह् + णिच् + ल्युट् ।) न्यासः । संस्थापनं ॥ (शस्यादीनां रोपणं । शरा- सनादौ ज्यादीनां संयोजनं, उन्नमनं, समुत्थापनं, यथा साहित्यदर्पणे । १० म परिच्छेदे । “यत्र कस्यचिदारोपः परारोपणकारणम्” । रामायणे । आदिकाण्डे । “यद्यस्य धनुषो रामः कुर्य्यादारोपणं मुने” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपण¦ पु॰ आ + रुह--णिच्--ल्युट्।

१ आरोपशब्दार्थे

२ आरोहणसम्पादने च।
“आर्द्राक्षतारोपणमन्वभूताम्” कुमा॰ रघुश्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपण¦ n. (-णं)
1. Trusting, delivering.
2. Placing or fixing in or on.
3. Elevating.
4. Planting.
5. The bending of a bow. E. आङ् before रुह् to ascend, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपणम् [ārōpaṇam], 1 placing or fixing in or upon, putting; आर्द्राक्षतारोपणमन्वभूताम् R.7.28; Ku.7.88; (fig.) establishing, installing; अधिकारारोपणम् Mu.3.

Causing to mount or ascend, raising (to heaven).

Planting.

The stringing of a bow.

Trusting, delivering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपण/ आ-रोपण n. causing to mount or ascend Katha1s.

आरोपण/ आ-रोपण n. raising up , elevating Katha1s.

आरोपण/ आ-रोपण n. the act of placing or fixing in or on R. Ragh. Kum.

आरोपण/ आ-रोपण n. the stringing of a bow R.

आरोपण/ आ-रोपण n. assigning , attribution , imposition , substitution Sa1h.

आरोपण/ आ-रोपण n. planting L.

आरोपण/ आ-रोपण n. trusting , delivering L.

"https://sa.wiktionary.org/w/index.php?title=आरोपण&oldid=491228" इत्यस्माद् प्रतिप्राप्तम्