आरोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहः, पुं, (आङ् + रुह् + घञ् ।) दैर्ध्यं । वरस्त्रि- याः श्रोणिः । इत्यमरः ॥ (यथा माघे “आरोहै- र्निविडवृहन्नितम्बविम्बैः” ।) अवरोहः । आरो- हणं । गजारोहः । समुच्छ्रयः । इति मेदिनी ॥ (“आरोहमिव रत्नानां प्रतिष्ठानमिव श्रियः” । इति रामायणे ।) परिमाणविशेषः । नितम्बः । इति हेमचन्द्रः ॥ (आरोहति यः । आङ् + रुह् + अच् । निषादी । यथा, हरिवंशे, -- “अश्वाश्च पर्य्यधावन्त हतारोहा दिशो दश” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोह पुं।

वरस्त्रियाः_श्रोणी

समानार्थक:आरोह

3।3।239।1।2

दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः। व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोह¦ पु॰ आ + रुह--घञ्।

१ आक्रभणे

२ नीचस्थानादूर्द्ध-देशगमने

३ अङ्कुरादिप्रादुर्भावे शब्दच॰

४ गजवाजिनामुपरिगमने

५ दीर्घत्वे

६ उच्चत्वे च

७ नितम्बे।
“वरारोहा मत्तकाशिन्युत्तमा वरवर्ण्णिनी” इत्यमरः
“सारमानवरारोहा” उद्भटः।
“आरोहैर्निविडवृहन्नित-म्बविम्बैः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोह¦ m. (-हः)
1. Length.
2. A woman's waist.
3. Ascent, rising, creep- ing up.
4. Mounting, riding.
5. The rider of a horse or elephant.
6. Weight.
7. A measure.
8. The buttocks.
9. A mine. E. आङ् be- fore रुह् to rise, to mount, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहः [ārōhḥ], [आ-रुह्-घञ्]

One who mounts, a rider, as in अश्वारोह, स्यन्दनारोह; सारोहाणां च वाजिनाम् Rām.; one who is seated in a carriage.

Ascent, rising, mounting, ascending, riding; आरोहे विनये चैव युक्तो वारणवाजिनाम् Rām.2.1.28.

An elevated place, elevation, altitude; height; नगाद्यारोह; उच्छ्रायः Ak. Mb.13.147.16.

Haughtiness, pride.

A mountain, a heap.

A woman's waist; the buttocks; सा रामा न वरारोहा Udb.; आरोहैर्निबिडबृहन्नितम्बबिम्बैः Śi.8.8.; Bhāg.1.6.16.

Length.

A kind of measure.

A mine.

Descending.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोह/ आ-रोह m. one who mounts or ascends , a rider (on a horse etc. ) , one who is seated in a carriage R.

आरोह/ आ-रोह m. ascent , rising , creeping up , mounting S3ak. Katha1s. R.

आरोह/ आ-रोह m. haughtiness , pride Katha1s.

आरोह/ आ-रोह m. elevation , elevated place , altitude R.

आरोह/ आ-रोह m. a heap , mountain R.

आरोह/ आ-रोह m. increase Sa1h.

आरोह/ आ-रोह m. a woman's waist , the swell of the body R. BrahmaP. S3is3.

आरोह/ आ-रोह m. length L.

आरोह/ आ-रोह m. a particular measure L.

आरोह/ आ-रोह m. descending(= अव-रोह?) L.

"https://sa.wiktionary.org/w/index.php?title=आरोह&oldid=491232" इत्यस्माद् प्रतिप्राप्तम्