आर्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्कम् [ārkam], ind. as far as the sun; आकल्पमार्कमर्हन्भगवन्नमस्ते Bhāg.1.14.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्क mfn. (fr. अर्क) , belonging or relating to the sun BhP.

आर्क mfn. coming from the plant Calotropis Gigantea VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=आर्क&oldid=491235" इत्यस्माद् प्रतिप्राप्तम्