आर्जव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्जव¦ न॰ ऋजोर्भावः अण्।

१ सरलतायां
“दूरं यात्युदरञ्चरोमलतिका नेत्रार्जवं धावति” सा॰ द॰

२ परप्रतारणाराहित्येसारल्यं च दैहिकं मानसञ्च। तत्र दैहिकं कुटिलसंयोग-राहित्यम्। मानसञ्च बाह्याभ्यन्तरे विहितनिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिमत्त्वम् बाह्ये यथा प्रवृत्तिनिवृत्तीअन्तरेऽपि तथैव न पुनः अन्तरस्थं भावमप्रकाश्य बाह्येअन्यथापादनम्। तथा स्वाधिगतार्थागोपनेन यथाज्ञा-तार्थप्रकाशनञ्च मानसं सारल्यं वाचिकमार्जवमपिमनोधीनत्वात् मानसमेव आर्ज्जवं च समचित्तत्वेन लक्षि-तम्। आ॰ त॰ भारतवाक्येन।
“क्षमा द्वन्द्वसहिष्णुत्व-मार्जवं समचित्तता”। आर्जवञ्च महत्त्वसम्पादकोगुण-विशेषः यथोक्तं भा॰

१ प्र॰

१६ अ॰
“सत्यं शौचंदया क्षान्तिस्त्यागः सन्तोषआर्ज्जवम्। शमोदमस्तपः साम्यंतितिक्षोपरतिः सुतम्। ज्ञानं विरक्तिरैश्वर्य्यं शौर्य्यंतेजोबलं स्मृतिः। स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं मा-र्द्दवमेव च। प्रागल्भ्यं प्रश्रयः शीलं सहओजोबलं भगः। गाम्भीर्य्यं स्थैर्य्यमास्तिक्यंकीर्त्तिर्मानोऽनहङ्कृतिः। एते चान्येच भगवन्नित्या यत्र महागुणाः। प्रार्थ्यामहत्त्वमिच्छद्भिः” [Page0807-a+ 38] एतच्च ज्ञानसाधनं यथोक्तं गीतायाम्
“अमानित्वमद-म्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्य्योपासनं शौचंस्थैर्य्यमात्मविनिग्रहः। इन्द्रियार्थेषु वैराग्यतनहङ्कारएव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्। असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च सम-चित्तत्वमिष्टानिष्टोपपत्तिषु। मयि चानन्ययोगेन भक्तिर-व्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि। अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञान-मिति प्रोक्तम्” ज्ञानं ज्ञायतेऽनेनेति व्युत्पत्तेर्ज्ञानसाधन-मित्यर्थः स्वार्थे अण्।

३ सरलेऽपि।
“सर्वं जिह्मं मृत्यु-पदमार्जवं ब्रह्मणः पदम्”
“किं व्याजेनार्जवे जने” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्जव¦ n. (-वं)
1. Straightness.
2. Rectitude, propriety of act or observ- ance.
3. Sincerity. E. ऋजु straight, अण aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्जवम् [ārjavam], [ऋजोर्भावः अण्]

Straightness; दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति S. D.

Straightforwardness, rectitude of conduct, uprightness, honesty, sincerity, open-heartedness; आर्जवं कुटिलेषु न नीतिः; अहिंसा क्षान्तिरार्जवं Bg.13.7;16.1;17.4;18.42. क्षेत्रमार्जवस्य K.45; Bh.2.22.

Simplicity, humility; कृतानुकारानिव गोभिरार्जवे Ki.4.13; Mv.5.46.

Front (Loc. आर्जवे straight in the front); देवदत्तस्यार्जवे ŚB. on MS.1.1.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्जव mfn. (fr. ऋजुg. पृथ्वादिPa1n2. 5-1 , 122 ), straight

आर्जव mfn. honest , sincere Katha1s.

आर्जव m. N. of a teacher VP.

आर्जव n. straightness , straight direction Sa1h.

आर्जव n. rectitude , propriety of act or observance

आर्जव n. honesty , frankness , sincerity ChUp. A1p. Gaut. MBh. R. Mn. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of बाष्कलि. Br. II. ३५. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀRJAVA : Son of Subala and brother of Śakuni. He was killed by Irāvān son of Arjuna. (Bhīṣma Parva, M.B.).


_______________________________
*4th word in right half of page 90 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आर्जव&oldid=491240" इत्यस्माद् प्रतिप्राप्तम्