आर्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्तिः [ārtiḥ], f. [आ-ऋ-क्तिन्]

Distress, affliction, suffering, pain, injury (bodily or mental); आर्तिं न पश्यसि पुरूरव- सस्तदर्थे V.2.16; आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् Me.55.

Mental agony, anguish; उत्कण्ठार्ति Amaru. 44. v. l.

Evil, mischief.

Sickness, disease.

The end of a bow.

Ruin, destruction; दुःखार्तिप्रभवं सुखम् Mb.12.25.22.

"https://sa.wiktionary.org/w/index.php?title=आर्तिः&oldid=218820" इत्यस्माद् प्रतिप्राप्तम्