आर्थिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्थिक¦ त्रि॰ अर्थं गृह्णाति ठक्।

१ अर्थग्राहके। अर्थश्चेहअभिधेयं प्रयोजनं धनञ्च। अर्थादागतः ठक्।

२ अर्था-दागते वाक्यार्थमर्य्यादया प्राप्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्थिक¦ mfn. (-कः-की-कं)
1. Wise.
2. Rich.
3. Significant. E. अर्थ and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्थिक [ārthika], a. (-की f.) [अर्थं गृह्णाति ठक्]

Significant.

Wise.

Rich.

Substantial, real, material.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्थिक mfn. ( Pa1n2. 4-4 , 40 ) significant

आर्थिक mfn. wise

आर्थिक mfn. rich

आर्थिक mfn. substantial , real , pertaining to the true substance of a thing

आर्थिक mfn. derivable from the sense of a word , being contained implicitly (not said explicitly) Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=आर्थिक&oldid=491253" इत्यस्माद् प्रतिप्राप्तम्