आर्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्या स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।3।1

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्या f. a name of पार्वतीHariv.

आर्या f. a kind of metre of two lines (each line consisting of seven and a half feet ; each foot containing four instants , except the sixth of the second line , which contains only one , and is therefore a single short syllable ; hence there are thirty instants in the first line and twenty-seven in the second) ;([ cf. Old Germ. e7ra ; Mod. Germ. Ehre ; Irish Erin.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--द्वैपायनी--a R. visited by बलराम. भा. X. ७९. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀRYĀ : One of the seven mothers who were present at the birth of Subrahmaṇya. (Śloka 13, Chapter 228, Vana Parva, M.B.).


_______________________________
*1st word in left half of page 92 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आर्या&oldid=491276" इत्यस्माद् प्रतिप्राप्तम्