आलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलप् [ālap], 1 P. To address, speak to, converse; कमालपामि K.164; तस्या नामधेयेन भर्त्रा देव्यालपिता V.2 addressed.-Caus. To talk with, engage in conversation with, to question; यदा कश्चित्त्वामालापयिष्यति Pt.5,1.387; K.188.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलप्/ आ- to address , speak to , converse MBh. Hariv. Katha1s. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=आलप्&oldid=219507" इत्यस्माद् प्रतिप्राप्तम्