आलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलभ् [ālabh], 1 Ā.

To touch; गामालभ्यार्कमीक्ष्य वा Ms.5 7,4.117; Bk.14.91; सत्येनायुधमालभे; सत्येन (सत्यं) आत्मान- मालभे Mb.

To get, attain to; अतितरां कान्तिमालप्स्यते ते (वपुः) Me.15 v. l.; Kām.9.63.

To kill, immolate (as a victim in sacrifices); प्रातर्वै पशूनालभन्ते Śat. Br.; गर्दभं पशुमालभ्य Y.3.28.

To take hold of, seize, grasp, handle.

To gain or win over. -Caus.

To touch.

To commence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलभ्/ आ- A1. -लभते, to take hold of , touch , handle RV. TS. Ka1tyS3r. Mn. MBh. etc. ; to kill , sacrifice AitBr. S3Br. Ka1tyS3r. etc. ; to commence , undertake TS. ; to reach , obtain; to conciliate BhP. MBh. Megh. etc. : Caus. -लमोहयति, to cause to touch Kaus3. Ka1tyS3r. ; to cause to begin TBr. : Desid. -लिप्सते, to intend or wish to touch Ka1tyS3r. ; to intend to kill or sacrifice S3Br.

"https://sa.wiktionary.org/w/index.php?title=आलभ्&oldid=219534" इत्यस्माद् प्रतिप्राप्तम्