आलम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बः, पुं, (आङ् + लवि + घञ् ।) अवलम्बः । आश्रयः ॥ (शरणं । गतिः । “इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनम्” । इति शान्ति- शतके ३ । २ ।) अधोलम्बनम् । यथा, रामायणे, -- “शोभते किञ्चिदालम्बैः शालयः कनकप्रभाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्ब¦ पु॰ आ + लबि--कर्म्मणि घञ्। आश्रयणीये,
“निरालं-म्बोलम्बोदरजननि! कंयामि शरणम्” जगन्नाथः
“इह हिपततां नास्त्यालम्बो न चापि निवर्त्तनम्” शान्ति॰ श
“रामे सलक्ष्मणे याते सोतां शून्ये यथासुखम्। निरा-लम्बां हरिष्यामि” रामा॰।

३ वैशम्पायनान्तेवासिभेदेआरुणिशब्दे

८०

३ पृष्ठे विवृतिः। भावे घञ्।

४ आश्रयणे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्ब¦ m. (-म्बः)
1. A receptacle, a prop, an asylum or support.
2. De- pending on or from.
3. A perpendicular. E. आङ् before लम्बि to go, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्ब [ālamba], a. Hanging down.

बः Depending on or from.

That on which one rests or leans, prop, stay; इह हि पततां नास्त्यालम्बा न चापि निवर्तनम् Śānti.3.2.

Support, protection; तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा Jag.; सीतां शून्ये यथासुखं; निरालम्बां हरिष्यामि Rām.; अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् Mb.5.121.5.

Receptacle.

A perpendicular. -बा N. of a plant with poisonous leaves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्ब/ आ-लम्ब mfn. hanging down R.

आलम्ब/ आ-लम्ब m. that on which one rests or leans , support , prop

आलम्ब/ आ-लम्ब m. receptacle

आलम्ब/ आ-लम्ब m. asylum MBh. R. Katha1s. etc.

आलम्ब/ आ-लम्ब m. depending on or from

आलम्ब/ आ-लम्ब m. a perpendicular L.

आलम्ब/ आ-लम्ब m. N. of a मुनिMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀLAMBA : An ancient sage. He flourished in Yudhiṣ- ṭhira's court. (M.B., Sabhā Parva, Chapter 5, Verse 5).


_______________________________
*6th word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आलम्ब&oldid=491291" इत्यस्माद् प्रतिप्राप्तम्