आलम्बन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बनम्, क्ली, (आङ् + लम्ब + ल्युट् ।) अवलम्बनं । विभावविशेषः । यथा, -- “आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ । आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” ॥ इति साहित्यदर्पणे ३ य परिच्छेदः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बन¦ न॰ आ + लबि--कर्मण्णि--ल्युट्।

१ आश्रयणीये
“यस्मादेष विभावादिसमूहालम्बनात्मकः” सा॰ द॰उक्ते

२ रसालम्बने नायकादौ।
“आलम्बनं नायकादिस्त-मालम्ब्य रसोद्गमात्” इति तस्यालम्बमशब्दार्थत्वेकारणमुक्तंतत्रैव। रसभेदे आलम्बनभेदाश्च” सा॰ द॰ उक्तायथा शृङ्गारे
“परोढां वर्जयित्वा तु वेश्याञ्चाननुरागिणीम्। आलम्बनंनायिकाः स्युर्दक्षिणाद्याश्च नायकाः”। रौद्रे
“आलम्ब-नमरिस्तत्र तच्चेष्टोद्दीपनं मतम्”। हासे
“विकृताकार-वाक्चेष्टं यदालोक्य हसेज्जनः। तदत्रालम्बनं प्राहुस्त-च्चेष्टोद्दोपनं मतम्”। करुणे।
“शोच्यमालम्बनं मतम्”। वीरे
“आलम्बनविभावास्तु विजेतव्यादयोमताः” भया-नके।
“यस्मादुत्पद्यते भीतिस्तदेवालम्बनं मतम्”। जुगु-प्सायाम्।
“दुर्गन्धमांसपिशितन्तदेवालम्बनं मतम्”। वि-स्मये।
“विस्मये च वस्तु लोकातिगमालम्बनं मतम्” शान्ते
“अनित्यत्वादिनाऽशेषवस्तुनोऽसारता तु या। परमात्मस्वरूपंवा तस्यालम्बनमिष्यते”।

४ बौद्धमतसिद्धे प्रत्ययभेदे च
“चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्य्य-धिपतिरूपा” इति विभज्य
“तत्र ज्ञानपदवेदनीयस्यनीलाद्यवभासस्य चित्तस्य नीलोल्लेखिप्रत्ययात् नीलाकारताभवतीति” सर्वदर्श॰। अधिकमालयविज्ञानशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बन¦ n. (-नं)
1. Depending on or resting upon, hanging from.
2. The natural and necessary connexion of feeling with the cause by which it is excited.
3. Supporting, sustaining. E. आङ् before लबि to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बनम् [ālambanam], 1 Depending on or from, hanging from.

Support, prop, stay; एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् Kaṭh. Up.2.17. Ki.2.13; जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् । यत्सलिलमज्जनाकुलजनहस्तावलम्बनं भवति ॥ Pt.1.28.; sustaining, supporting; Me.4.

Receptacle, abode; U.6.1 (v. l.).

Reason, cause.

Base.

(In Rhet.) That on which a रस or sentiment, as it were, hangs, person or thing with reference to which a sentiment arises, the natural and necessary connection of sentiment with the cause which excites it. The causes (विभाव) giving rise to a Rasa are classified as two: आलम्बन and उद्दीपन; e. g. in the Bībhatsa sentiment stinking flesh &c. is the आलम्बन of the Rasa, and the attendant circumstances which enhance the feeling of loathing (the worms &c. in the flesh) are its उद्दीपनानि (exciters); for the other Rasas see S. D.21-238.

The mental exercise practised by the Yogin in endeavouring to bring before his thoughts the gross form of the Eternal.

Silent repetition of a prayer.

(With Buddhists) The five attributes of things corresponding to five senses, i. e. रूप, रस, गन्ध, स्पर्श and शब्द.

Dharma or law corresponding to manas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्बन/ आ-लम्बन n. depending on or resting upon

आलम्बन/ आ-लम्बन n. hanging from Pa1n2.

आलम्बन/ आ-लम्बन n. supporting , sustaining Megh.

आलम्बन/ आ-लम्बन n. foundation , base Prab. Kat2hUp.

आलम्बन/ आ-लम्बन n. reason , cause

आलम्बन/ आ-लम्बन n. (in rhetoric) the natural and necessary connection of a sensation with the cause which excites it Sa1h.

आलम्बन/ आ-लम्बन n. the mental exercise practised by the योगिन्in endeavouring to realize the gross form of the Eternal VP.

आलम्बन/ आ-लम्बन n. silent repetition of a prayer([ W. ])

आलम्बन/ आ-लम्बन n. (with Buddhists) the five attributes of things (apprehended by or connected with the five senses , viz. form , sound , smell , taste , and touch ; also धर्मor law belonging to मनस्).

"https://sa.wiktionary.org/w/index.php?title=आलम्बन&oldid=491292" इत्यस्माद् प्रतिप्राप्तम्