आलम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भः, पुं, (आङ् + लभि + घञ् ।) मारणं । वधः । इत्यमरः ॥ (यथा स्मृतिः, “अश्वालम्भं गजालम्भं” । मेधदूते पूर्ब्बमेघे । ४६ । “व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्” । छेदनम् । कर्त्तनम् । मनुः ११ । १४४ । “कृष्टजानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेत् गां दिनमेकं पयोव्रतः” ॥ स्पर्शः । आलिङ्गनम् । यथा मनुः २ । १७९ । “द्यूतञ्च जनवादञ्च परिवादं तथाऽनृतं । स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भ पुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।115।2।1

उद्वासनप्रमथनक्रथनोज्जासनानि च। आलम्भपिञ्जविशरघातोन्माथवधा अपि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भ¦ पु॰ आ + लभ--घञ् मुम्। संस्पर्शे। वर्ज्जयेदित्य-नुषङ्गे
“स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” मनुः

२ हिंसने च।
“अश्वालम्भं गवालम्भं संन्यासं पलपैतृकम्” आदिपु॰।
“कृष्टजानामोषधीनां जाता-नाञ्च स्वयं वने। वृथालम्भेऽनुगच्छेद्गां दिनमेकंपयोव्रतम्” मनुः”।
“सास्मै प्रीतान्यमालम्भायानुमन्यतेतयानुमतमालभते” शत॰ ब्रा॰।
“आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ। महर्षयो महाभाग! वभूवुः कृपया-न्विताः” भा॰ आ॰

९१ अध्याये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भ¦ m. (-म्भः)
1. Slaughter, killing.
2. Embracing. E. आङ् before लभि to kill, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भः [ālambhḥ] म्भनम् [mbhanam], म्भनम् [आ-लभ् घञ् ल्युट् मुम्]

Taking hold of, seizing, touching; स्त्र्यालोकालम्भविगमः Y.3.157; Ms.2.179.

Tearing off, uprooting (of plants); Ms.11.144.

Killing (especially an animal at a sacrifice); अश्वालम्भं गवालम्भम् Ādipurāṇa; आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः । परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥ Mb.12.232.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्भ/ आ-लम्भ m. taking hold of , seizing , touching A1s3vGr2. Mn. Ya1jn5.

आलम्भ/ आ-लम्भ m. tearing off , rooting out (plants) Mn.

आलम्भ/ आ-लम्भ m. killing , sacrificing AitBr. S3Br. MBh. Megh.

"https://sa.wiktionary.org/w/index.php?title=आलम्भ&oldid=491294" इत्यस्माद् प्रतिप्राप्तम्