आलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलयः, पुं, (आलीयतेऽस्मिन् । आ + ली + आधारे अच् ।) गृहं । इत्यमरः ॥ (यथा कुमारे १ । १ ।) “हिमालयो नाम नगाधिराजः” नैषधे, “तत्रा- मरालयमरालमरालकेशी” । रामायणे ३ काण्डे । “न हि दुष्टात्मनामार्य्या निवसन्त्यालये चिरं” । लयपर्य्यन्ते, क्ली । भागवते १ अध्याये ५ । “पिवत भागवतं रसमालयम्”) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलय पुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।2।4

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलय¦ पु॰ आलीयतेऽस्मिन् आ + ली--आधारे अच्।
“गृहे

२ आधारे च
“हिमालयोनाम नगाधिराजः” कुमा॰
“तत्रामरालयमरालमरालकेशी” नैष॰।
“न हिदुष्टात्मनामार्य्या निवसत्यालये चिरम्” रामा॰
“आलयंदेवशत्रूणां सुघोरं खाण्डवं वनम्” भा॰ आ॰

२२

३ अ॰। भावे घञ्।

३ संश्लेषे मर्यादायामव्ययी॰।

४ लयपर्य्यन्ते अव्य॰।
“पिबत भागवतं रसमालयम्” भाग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलय¦ m. (-यः) A house, a dwelling, a receptacle, an asylum. E. आङ् before लीङ् to enfold, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलयः [ālayḥ] यम् [yam], यम् [आलीयते$स्मिन्, आली-अच्]

An abode, a house, a dwelling; आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् Mb.1.223.75; न हि दुष्टात्मनामार्या निवसन्त्यालये चिरम् Rām.; सर्वाञ्जनस्थानकृतालयान् Rām. who lived or dwelt in Janasthāna.

A village; मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः Rām.4.4.25.

A receptacle, seat, place; हिमालयो नाम नगाधिराजः Ku.1.1; so देवालयम्, विद्यालयम् &c.; fig. also; दुःख˚ Bg.8.15; गुण˚.

Contact. -यम् ind. Till destruction, death; पिबत भागवतं रसमालयम् Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलय/ आ-लय See. आ-ली.

आलय/ आ-लय m. and n. a house , dwelling

आलय/ आ-लय m. a receptacle , asylum R. Ya1jn5. Katha1s. etc.

आलय/ आ-लय m. (often ifc. e.g. हिमा-लय, " the abode of snow. ")

"https://sa.wiktionary.org/w/index.php?title=आलय&oldid=491296" इत्यस्माद् प्रतिप्राप्तम्