आलस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलसः, त्रि, (अलस + स्वार्थे अण् ।) अलसः । आलस्ययुक्तः । इति द्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस¦ त्रि॰ आलसति ईषत् व्याप्रियते अच्।

१ क्रियामन्देअलसस्यापत्यम् विदा॰ अञ्।

२ अलसापत्ये पु॰ स्त्री॰ यून्य-पत्ये हरिता॰ फञ्। आलसायनः तस्य यून्यपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस¦ mfn. (-सः-सी-सं) Idle, slothful, lazy. E. अलस idle, अण् affix: see अलस।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस [ālasa], a. (-सी f.) [आलसति ईषत् व्याप्रियते अच्] Idle, lazy, slothful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस mfn. = अ-लस, idle L. : ([or fr. लसwith 4. आin the sense of diminution T. ])a little active

आलस mfn. (fr. अ-लसg. विदा-दिPa1n2. 4-1 , 104 ), a descendant of अ-लस.

"https://sa.wiktionary.org/w/index.php?title=आलस&oldid=491301" इत्यस्माद् प्रतिप्राप्तम्