आलस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्यम्, क्ली, (अलस + ष्यञ् ।) अलसस्य भावः । अलसता । तत्पर्य्यायः । तन्द्रा २ कौसीद्यं ३ । इति हेमचन्द्रः ॥ मन्दता ४ मान्द्यं ५ कार्य्यप्रद्वेषः ६ । इति राजनिर्घण्टः ॥ (यदुक्तं । “आलस्यं श्रमग- र्भाद्यैर्जाड्यं जृम्भासितादिकृत्” इत्युक्तलक्षणो व्यभिचारिभावभेदः । सुश्रुते । “सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता । शक्तस्य चाप्यनुत्साहः कर्म्मण्यालस्यमुच्यते” ॥)

आलस्यः, त्रि, (अलस एव । अलस + स्वार्थे ष्यञ् ।) अलसयुक्तः । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३ शीतकः ४ अलसः ५ अनुष्णः ६ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।3

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य¦ न॰ अलसस्य भावः ष्यञ्। विहितक्रियाकरणायानुत्साहेआलस्यञ्च
“किमालस्यं च कः शोकऽ” इति यक्षप्रश्ने
“धर्म्म-निषिक्रयतालस्यं शोकस्त्वज्ञानमुच्यते” भा॰ व॰

३१

२ अ॰युधिष्ठिरेण लक्षितम्।
“शक्तस्य चाप्यनुत्साहः कर्म्मस्वालस्य-मुच्यते” सुश्रुतेन लक्षितञ्च बोध्यम्” सा॰ द॰ उक्ते व्यभि-चारिभावभेदे च
“आलस्यं श्रमगर्भाद्यैर्जाड्यं जृम्भासिता-दिकृत्” यथा
“न तथा भूषयत्यङ्गं न तथा भाषते सखीम्। जृम्भते मुहुरासीना बाला गर्भभरालसा” सा॰ द॰
“आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” मनुः। भारतोक्तधर्मक्रियाशून्यत्वरूपम् अत्रालस्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य¦ mfn. (-स्यः-स्यी-स्यं) Idle, slothful, apathetic. n. (-स्यं) Idleness, sloth. E. अलस idle, and यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य [ālasya], a. Idle, slothful, apathetic. -स्यम् [अलसस्य भावः, ष्यञ्]

Idleness, sloth, want of energy; प्रमादालस्य- निद्राभिः Bg.14.8. शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते Suśr.; आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः Bh.2.86. आलस्य 'want of energy' is regarded as one of the 33 subordinate feelings (व्यभिचारि भाव; for example: न तथा भूषयत्यङ्गं न तथा भाषते सखीम् । जृम्भते मुहुरासीना बाला गर्भभरालसा S. D.183.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य n. idleness , sloth , want of energy MBh. Mn. Ya1jn5. Sus3r. etc.

आलस्य mfn. idle , slothful L.

"https://sa.wiktionary.org/w/index.php?title=आलस्य&oldid=491302" इत्यस्माद् प्रतिप्राप्तम्