आलापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापन¦ न॰ आ + लप--णिच्--करणे ल्युट्।

१ परस्परकथोपकथने आभाषणे आलापशब्देऽस्य प्रवृत्तिहेतुत्व-मुक्तम्
“स्यादालापनमाभाषः इत्यमरः

२ स्वस्तिवाचनेच
“मङ्गलालापनैर्होमैः” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापन¦ n. (-नं) Speaking to, conversing with. E. आङ before लप् to speak, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापन [ālāpana], a. Causing to speak or converse with.

नम् Speaking to, conversation.

Congratulation (स्वस्ति- वाचनम्); benediction; मङ्गलालापनैर्होमैः शोभिताः क्षौमवाससः Rām.1.77.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापन/ आ-लापन n. speaking to or with , conversation

आलापन/ आ-लापन n. a benediction R. i , 77 , 12.

"https://sa.wiktionary.org/w/index.php?title=आलापन&oldid=491306" इत्यस्माद् प्रतिप्राप्तम्