आलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिः, स्त्री, (आलयति भूषयति । आ + अल भूषणे । अच इः ।) वयस्या । (यथा कुमारसम्भवे । ५ । ८३ । (“निवार्य्यतामालि किमप्ययं वटुः, पुनर्विवक्षुः स्फुरितोत्तराधरः” ।) (आलति निर्वापयति जलं । अल वारणे । सर्व्वधा- तुभ्य इन् ।) सेतुः । (अल्यतेऽनया । अल् + इञ् ।) पंक्तिः । इति मेदिनी अमरश्च ॥ सन्ततिः । इति शब्दरत्नावली ॥

आलिः, पुं, (आलति दंशने समर्थो भवति । आ + अल् + बाहुलकात् इण् ।) वृश्चिकः । भ्रमरः । इति हारावली अमरटीका च ॥

आलिः, त्रि, (आङ् + अल् + इण् ।) विशदाशयः । निर्म्मलान्तःकरणः । इति मेदिनी ॥ अनर्थः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलि स्त्री-पुं।

सेतुः

समानार्थक:सेतु,आलि,वरण

2।1।14।1।4

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्. वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

आलि स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

2।4।4।1।2

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

आलि स्त्री।

सखी

समानार्थक:आलि,सखी,वयस्या,आली

2।6।12।1।1

आलिः सखी वयस्याथ पतिवत्नी सभर्तृका। वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलि¦ पु॰ आलति दंशे समर्थो भवति आ + अल--पर्य्याप्तौ इन्।

१ वृश्चिके

२ भ्रमरे

३ तज्जातिस्त्रियां स्त्री ङीप्। आल-यति भूषयति अलभूषणे--णिच् + इन्।

४ सख्यां वयस्या-याम्
“असम्भवद्घनरसा शतालिपरिषेविता। करं नसहते राजन्! भूमिर्नववधूरिव” उद्भटः वा ङीप्। आ-लीत्यप्यत्र।
“आलीव पश्य प्रतिषेधतीय कपोतहुङ्कारगिरावनाली” नैष॰।
“तत्कालमालीभिरहस्यतालम्” नैष॰
“ममालि! प्राचीनैः प्रचुरसुकृतैरद्य फलितम्” उद्भटः।
“निवार्य्यतामालि! किमप्ययं वटुः” कुमा॰
“स्मित-मुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितम्” सा॰ द॰।
“आ-लति वारयति जलम् आ + अल--इन् वा ङीप्। आग-न्तुकस्य क्षेत्रस्थस्य च जलस्य निवारके

५ सेतौ”।
“शता-लिपरिषेबितेति” आ + अल--पर्य्याप्तौ इन् बा ङीप्।

६ सन्ततौ श्रेणौ च बनाली नैष॰
“तोयान्तर्भास्करालीवरेजे मुनिपरम्परा” कुमा॰ लीनामालीमिव तरवोबि-भ्राणाः” माघः।

७ रेखायाञ्च स्त्री वा ङीप्
“विषमहरि-चन्द्रनालिना” माघः।

८ शुद्धान्तःकरणे

९ अनर्थेच त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलि¦ mfn. sub. (-लिः-लिः or ली-लि)
1. Pure, honest, sincere.
2. Useless, idle, unmeaning. f. (-लिः-ली)
1. A woman's female frined.
2. A row or range, a continuous line.
3. A ridge or mound of earth, crossing ditches, dividing fields, &c.
2. A line, a race or family. m. (-लिः)
1. A scorpion.
2. A bee; see अलि। E. अल to adorn, to be able, &c. affix इण् and the pen. made long; also आली, affix ङीप।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलि [āli], a. Useless, idle, unmeaning.

Honest, sincere (विशदाशय).

लिः A scorpion.

A bee. -लिः, -ली f.

A female companion or friend (of a woman); निवार्यतामालि किमप्ययं बटुः Ku.5.83,7.68; Amaru.28.

A row, range, continuous line; (cf. आवलि); तोयान्त- र्भास्करालीव रेजे मुनिपरम्परा Ku.6.49; रथ्यालि Amaru.89; खद्योतालि Me.83.

A line, streak.

A bridge.

A dike.

A line, race, family. -Comp. -क्रमः A kind of musical composition. -जनः A lady's female friends.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलि m. (See. अलि) , a scorpion

आलि m. Scorpio in the zodiac VarBr2S.

आलि m. a bee L.

आलि f. a woman's female friend Kum. Sa1h. Amar. S3is3. etc.

आलि mfn. useless , idle , unmeaning L.

आलि mfn. pure , honest , secure L.

"https://sa.wiktionary.org/w/index.php?title=आलि&oldid=491311" इत्यस्माद् प्रतिप्राप्तम्