आलिख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिख् [ālikh], 6 P.

To write, delineate, draw lines; मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च Māl.1.31; Mk.2.

To paint, draw in a picture; आलिखित इव सर्वतो रङ्गः Ś.1; V.2; त्वामालिख्य प्रणयकुपिताम् Me.17; R.19.19; M.2.2.

To portray, write, sketch.

To scratch, scrape, touch; as in विन्ध्यमालिखन्तमिवाम्बरम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिख्/ आ- P. -लिखति, to make a scratch on; to delineate by scratches; to scratch S3Br. Ka1tyS3r. MBh. Hariv. etc. ; to mark , draw , write , delineate , paint MBh. R. Hariv. VarBr2S. Ragh. Megh. Ma1lav. etc.

"https://sa.wiktionary.org/w/index.php?title=आलिख्&oldid=219738" इत्यस्माद् प्रतिप्राप्तम्