आलिङ्गन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिङ्गनम्, क्ली, (आङ् + लिङ्ग + ल्युट् ।) प्रीतिपूर्ब्बक- परस्पराश्लेषः । कोलाकोली इति भाषा । तत्- पर्य्यायः । अङ्गपालिः २ श्लिषा ३ । इति त्रिकाण्ड- शेषः ॥ परिरम्भः ४ परीरम्भः ५ परिष्वङ्गः ६ संश्लेषः ७ उपगूहनं ८ । इत्यमरः ॥ तत्सप्तधा यथा । आमोदालिङ्गनं १ मुदितालिङ्गनं २ प्रेमा- लिङ्गनं ३ आनन्दालिङ्गनं ४ रुच्यालिङ्गनं ५ मदना- लिङ्गनं ६ विनोदालिङ्गनं ७ । इति कामशास्त्रम् ॥ (“आलिङ्गनान्यधिकृताः स्कुटमापुरेव” । इति माघः ॥ यथा मेघटूते उत्तरमघे ९ । “यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छूसितानां” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिङ्गन¦ न॰ आ + लिगि--ल्युट्। आश्लेषणे अङ्गेनाङ्गसं-योजनभेदे।
“आलिङ्गनान्यधिकृताः स्फुटमापुरेव” माघः
“प्रियालिङ्गननिर्वृतिम्” रघुः। तच्च सप्तधा। आमो-दालिङ्गनं मुदितालिङ्गनं प्रेमालिङ्गनं मानसालिङ्गनंरुच्यालिङ्गनम् मदनालिङ्गनम् विनोदालिङ्गनमिति भेदात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिङ्गन¦ n. (-नं) Embracing, an embrace. E. आङ् before लिगि to ap- proach, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिङ्गनम् [āliṅganam], Embracing, clasping, an embrace; (सं- प्राप) आलिङ्गननिर्वृत्तिम् R.12.65; (said to be of seven kinds: आमोद˚, मुदित˚, प्रेमन्˚, मानस˚, रुचि˚, मदन˚ and विनोद˚.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिङ्गन/ आ-लिङ्गन n. clasping , embracing

आलिङ्गन/ आ-लिङ्गन n. an embrace MBh. Pan5cat. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=आलिङ्गन&oldid=491313" इत्यस्माद् प्रतिप्राप्तम्