सामग्री पर जाएँ

आलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिप् [ālip], 6 P.

To anoint, besmear; आलिम्पन्नमृतमयैरिव प्रलेपैः U.3.39; plaster, bedaub.

To rub (on the body); आलिप्यते चन्दनमङ्गनाभिः Rs.6.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिप्/ आ- P. -लिम्पति( aor. आ-लिपत्)to besmear , anoint S3Br. Hariv. Sus3r. MBh. BhP. Katha1s. etc. : Caus. -लिम्पयतिand लेपयति, to besmear , anoint Kaus3. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आलिप्&oldid=219807" इत्यस्माद् प्रतिप्राप्तम्