आलिह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिह् [ālih], 2 Ā. To lick, lap. see आलीढ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलिह्/ आ- P. -लिहति, to apply the tongue to; to lick , lap BhP. : Intens. ( p. -लेलिहान)to lick up (as fire) BhP. v , 6 , 9.

"https://sa.wiktionary.org/w/index.php?title=आलिह्&oldid=219822" इत्यस्माद् प्रतिप्राप्तम्