आली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आली, स्त्री, (आलि + ङीष् ।) सखी । पङ्क्तिः । वृश्चिकः । इत्यमरटीकायां भरतादयः ॥ सेतुः । इति शब्दरत्नावली ॥ (श्रेण्यर्थे यथा कुमारे ६ । ४९ । “तोयान्तर्भास्करालीव रेजे मुनिपरम्परा” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आली स्त्री।

सखी

समानार्थक:आलि,सखी,वयस्या,आली

3।3।198।2।2

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

आली स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

3।3।198।2।2

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : समूहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आली¦ f. (-ली)
1. A female friend.
2. A row or range.
3. A field, boundary or mound: see आलि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आली [ālī], = आलि. q. v. भास्करालीव रेजे मुनिपरंपरा Ku.

आली [ālī], 4 Ā.

To settle down upon; निर्भिद्योपरि कर्णिकार- कुसुमान्यालीयते षट्पदः V.2.23.

To faint; मुहूरालीयते भीता Mb.

To melt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आली f. a woman's female friend Kum. Sa1h. Amar. S3is3. etc.

आली f. a row , range , continuous line , a swarm(See. आवलि) Amar. Kum. Ragh.

आली f. a ridge or mound of earth crossing ditches or dividing fields etc. L.

आली f. a dike L.

आली f. a ditch L.

आली f. a line , race , family L.

आली/ आ- A1. -लीयते, to come close to; to settle down upon; to stoop , crouch MBh. Hariv. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=आली&oldid=491321" इत्यस्माद् प्रतिप्राप्तम्