आलु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलु, क्ली, (आङ् + लु + डु ।) भेलकः । स्वनामख्यात- मूलविशेषः । इति मेदिनी ॥ अस्य गुणाः । रक्त- पित्तनाशित्वं । गुरुत्वं । स्वादुत्वं । शीतलत्वं । स्तनदुग्धशुक्रकारित्वञ्च । इति द्रव्यगुणः ॥

आलुः, स्त्री, (आलाति । आङ् + ला + डु ।) स्वल्प- वारिधानिका । घटी झारीइत्यादि भाषा । तत्प- र्य्यायः । कर्करी २ गलन्तिका ३ । इत्यमरः ॥

आलुः, पुं, पेचकः । इति शब्दरत्नावली ॥ कासालुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलु स्त्री।

गलन्तिका

समानार्थक:कर्करी,आलु,गलन्तिका

2।9।31।1।4

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलु¦ पु॰ आलाति आ + ली--मित॰ डु। ऋ--उ णिच्च रस्यलः वा।

१ पेचके

२ भेलके शब्दरत्ना॰ स्वल्पवारिधानिकायांसनाले

३ जलपात्रभेदे (झारी)स्त्री॰।

४ कन्दभेदे न॰ राज-नि॰। तस्य भेदा नानाविधाः
“कन्दो बहुविधो लोकेआलुशब्देन भण्यते। कच्चालु चैव घण्टालु पिण्डालु शर्करा-दिकम् काष्ठालु चैवमाद्यं स्यात् तस्य भेदा अनेकशः”। इत्युक्ते। आलुकशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलु¦ f. (-लुः) A pitcheer, a small water jar. mn. (-लुः-लु)
1. An esculent root, (Arum campanulatum:) in the modern dialects this name is applied to the yam, potatoe, &c.
2. A raft, a float. m. (-लुः) An owl. E. ऋ to go, and उण् affix, आरु what goes, (in the earth, water, &c.) the initial is lengthened, and र is changed to ल। [Page100-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुः [āluḥ], 1 An owl.

An esculent root (not applied to potato &c.).

Ebony; black ebony. -लुः f. A pitcher, waterjar. -लु n. A raft, float.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलु m. ( ऋComm. on Un2. i , 5 ) ,an owl L.

आलु m. ebony , black ebony L.

आलु f. ( उस्)a pitcher , a small water-jar L.

आलु n. a raft , a float

आलु n. an esculent root , Arum Campanulatum L.

आलु n. (in modern dialects applied to the yam , potato etc. )

"https://sa.wiktionary.org/w/index.php?title=आलु&oldid=491326" इत्यस्माद् प्रतिप्राप्तम्