आलुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुः, स्त्री, (आलाति । आङ् + ला + डु ।) स्वल्प- वारिधानिका । घटी झारीइत्यादि भाषा । तत्प- र्य्यायः । कर्करी २ गलन्तिका ३ । इत्यमरः ॥

आलुः, पुं, पेचकः । इति शब्दरत्नावली ॥ कासालुः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुः [āluḥ], 1 An owl.

An esculent root (not applied to potato &c.).

Ebony; black ebony. -लुः f. A pitcher, waterjar. -लु n. A raft, float.

"https://sa.wiktionary.org/w/index.php?title=आलुः&oldid=491327" इत्यस्माद् प्रतिप्राप्तम्