आलेखन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलेखन¦ न॰ आ + लिख--भावे ल्युट्।

१ सम्यग्लेखे। आ-लिखति ल्यु।

२ आलेखनकर्त्तरि त्रि॰।

३ आचार्य्येपु॰ तस्योपदेशकर्त्तृत्वात्तथात्वम्।
“संस्थिते ऽपायती-ष्ववभृथं गमयेयुरित्यालेखनः”। आश्व॰ श्रौ॰। आलेखनआचार्य्यः” वृत्तिः। करणे ल्युट् लेखनसाधने स्त्रियांङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलेखन¦ n. (-नं)
1. Writing.
2. Painting. f. (-नी) A brush, a pencil. E. आङ before लिख् to write, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलेखनम् [ālēkhanam], a. Scratching, painting. -नी A brush, pencil.

नम् Writing.

Painting.

Scratching.-नः N. of an old authority quoted by Jaimini; MS.6.5.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलेखन/ आ-लेखन n. scratching , scraping

आलेखन/ आ-लेखन n. marking out by scratches

आलेखन/ आ-लेखन n. painting

आलेखन/ आ-लेखन m. N. of a teacher A1s3vS3r.

आलेखन/ आ-लेखन See. आ-लिख्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलेखन पु.
एक आचार्य का नाम।

"https://sa.wiktionary.org/w/index.php?title=आलेखन&oldid=491336" इत्यस्माद् प्रतिप्राप्तम्