आलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोकः, पुं, (आङ् + लुक् + घञ् ।) दर्शनं । देखा इति भाषा । द्योतः । आलो इति भाषा । शान्ति- शतके, ४ । ६ । “आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह” । मेघदूते पूर्ब्बमेघे ३८ । “रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः” । यथा शाकुन्तले, प्रथमाङ्के । “यदालोके सूक्षं व्रजति सहसा तद्विपुलतां” । (यथा, रामायणे ४ काण्डे । ५० । २४ । “आलोकं ददृशुर्धीरा नीराशा जीविते यदा” । वन्दिभाषणं । स्तुतिरिति यावत् । इति मेदिनी ॥ (रघुवंशे । २ । ९ । “उदीरयामासुरिवोन्मदाना- मालोकशब्दं वयसां विरावैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक पुं।

दर्शनम्

समानार्थक:आलोक

3।3।3।2।1

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : , क्रिया

आलोक पुं।

द्योतः

समानार्थक:आलोक,ज्योतिस्

3।3।3।2।1

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक¦ पु॰ आलोक्यतेऽनेन आ + लुक--लोक--वा करणेघञ्। (आलो)

१ सूर्य्यादिप्रकाशे,
“गृह्णातिचक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा॰ उक्तेःअलोकसंयोगस्य द्रव्यचाक्षुषप्रत्यक्षे कारणत्वम् इतिनैयायिकाः अन्धकारस्य द्रव्यत्ववादिनां मते तद्भिन्न-द्रव्यप्रत्यक्षे कारणत्वमिति भेदः। तथाहि पेचकादिचा-क्षुषस्य आलोकसंयोगमन्तरेणैव उत्पत्तिदर्शनात्आलोकसंयोगस्य न सर्व्वत्र कारणत्वमित्यतोऽन्धकारेऽपितथा कल्पनमिति। एतदभिप्रायेणैव” दिवान्धाः प्राणिनःकेचिन्द्रात्रावन्धास्तथा परे। केचिद्दिवा तथा रात्रौप्राणिनस्तुल्यदृष्टय इति” देवीमा॰ केषांचिद्दिवान्धत्वोक्तिः।
“आलोकमार्गं सहसा व्रजन्त्या” कुमा॰ रघुश्च। भावेघञ्।

२ दर्शने।
“आलोकमात्रेण सुरानशेषान्” कुमा॰।
“वत्सालोकप्रवर्त्तिना” रघुः।
“वैवर्ण्ण्यकम्पवैरस्यपार्श्वा-लोकास्यशोषकृत्” सा॰ द॰।
“स्त्रीणां प्रियालोकफलोहि वेशः” कुमा॰।
“मलिनो हि यथादर्शोरूपालोकस्य[Page0826-a+ 38] स क्षमः” या॰ स्मृ॰
“यदालोके सूक्ष्मं व्रजति सहसातद्विपुलताम्” शकु॰।
“जनास्तदालोकपथात् प्रतीयुः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक¦ m. (-कः)
1. Sight, seeing, looking.
2. Light.
3. Flattery, compli- mentary language, panegyric. E. आङ् before लोकृ to see, घञ affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोकः [ālōkḥ] कनम् [kanam], कनम् 1 Seeing, beholding.

Sight, aspect. appearance; यदालोके सूक्ष्मम् Ś.1.9; Ku.7.22,46; व्रजति हि सफलत्वं वल्लभालोकनेन Śi. सुख˚ V.4.24; Ś1.32; R.1.84; Me.3,39.

Range of sight; आलोके ते निपतति पुरा सा बलिव्याकुला वा Me.87; R.7.5; Ku.2.45.

Light, lustre, splendour; आलोकमार्गं सहसा व्रजन्त्या R.7.6 airhole, or window; निरालोकं लोकम् Māl.5.3;9.37;1. 4,11; Ve.2; K.16,29,348,68,98.

Panegyric, praise, complimentary language; especially, a word of praise uttered by a bard (such as जय, आलोकय); ययावुदीरितालोकः R.17.27;2.9; K.14.

Section, chapter.

Mild light (सात्त्विकः प्रकाशः) cf. Pātañjala Yogadarśana 3.25.

A trace of sight; आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः Rām.2.47.2.

A lamp, light; आलोकदानं नामैतत्कीदृशं भरतर्षभ Mb.13.98.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक/ आ-लोक m. looking , seeing , beholding

आलोक/ आ-लोक m. sight , aspect , vision Katha1s. Megh. Mr2icch. S3ak. Ragh. etc.

आलोक/ आ-लोक m. light , lustre , splendour

आलोक/ आ-लोक m. glimmer R. MBh.

आलोक/ आ-लोक m. flattery , praise , complimentary language

आलोक/ आ-लोक m. panegyric Ragh.

आलोक/ आ-लोक m. section , chapter

आलोक/ आ-लोक m. N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the lokas which spring from अलोक। फलकम्:F1: Br. II. १९. १५१-3, १८७; २१. १५५; M. १२३. ४७; १२४. ९३.फलकम्:/F आकाश that seems to exist to our eyes. फलकम्:F2: वा. ४९. १४५ and १७६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=आलोक&oldid=491340" इत्यस्माद् प्रतिप्राप्तम्