सामग्री पर जाएँ

आलोक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक् [ālōk], 1 Ā., 1 P.

To see, perceive, behold; त्वन्मार्गमालोकते S. D.; अथालुलोके तपोवनम् Bk.2.24; used in an astrological sense also.

To consider, regard, contemplate; तृणमिव जगज्जालमालोकयामः Bh.3.66.

To express congratulations, greet; इति वीरलोक आलोकयितुं प्रवृत्तः Ve.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोक्/ आ- A1. -लोकते, to look at Hit. Sa1h. Katha1s. ; to descry , behold Bhat2t2. : Caus. -लोकयति, to see , look at or upon MBh. Hariv. Katha1s. Ragh. S3ak. etc. ; to consider; to prove R. Mn. etc. ; to descry , behold , perceive; to know MBh. R. Hit. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=आलोक्&oldid=219994" इत्यस्माद् प्रतिप्राप्तम्