आलोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोचनम्, क्ली, (आङ् + लुच् + ल्युट् ।) दर्शनं । विवेचनं ॥ (यथा हेमचन्द्रः, “रहस्यालोचनं मन्त्रः” । सांख्यमते निर्विकल्पकं ज्ञानं निर्द्धर्म्मकं शुद्धवस्तुविषयकं प्राथमिकं ज्ञानं । यदुक्तं । “अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्वकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यथा” । “बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता” । “शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृ- त्तिः” ॥ सांख्यकारिका ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोचन¦ न॰ आ + लुच--णिच्--भावे ल्युट्।

१ विशेषधर्म्मा-दिना

१ विवेचने नैया॰ सामान्यविशेषशून्यतया इन्द्रिय-जन्ये निर्विल्यकस्थानीये सांख्यमतसिद्धे

२ अन्तःकरणवृत्ति-भेदे। यथोक्तं सां॰ कौ॰ आलोचितमिन्द्रियेण भवतिइदमिति सम्मुग्धम्। इदंनैवमिति एवं कल्पनया विशे-ष्यविशेषणभावेन विवेचयतीति यथाहुः।
“सम्मुग्धंवस्तुमात्रन्तु प्राक्गृह्णन्त्यविकल्पितम्। तत्सामान्यविशे-षाभ्यां कल्पयन्ति मनीषिणः”। तथा हि
“अस्ति ह्यालोचनंज्ञानं प्रथमं निर्व्विकल्पकम्। बालमूकादिविज्ञानसदृशंमुग्धवस्तुकमिति। ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यया। बुद्ध्यावसीयते सा हि प्रत्यक्षत्वेन सम्मता”। तच्च विशेष्यवि-शेषणसंसर्गानवगाहि ज्ञानम्
“शब्दादिषु पञ्चानामालो-चनमात्रमिष्यते वृत्तिः” सां॰ का॰ णिच्--युच्। आलो-चनाप्यत्र स्त्री

३ दर्शने च।
“पश्यार्थैश्चानालोचने” दृशेरना-लोचने कञ् च” पा॰।

४ लोचनपर्य्यन्ते अव्य॰
“आलो-चनान्तं श्रवणं वितत्य” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोचन¦ nf. (-नं-ना) Sight, seeing. E. आङ् before लोच to see, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोचनम् [ālōcanam] ना [nā], ना 1 Seeing, perceiving, survey, view; आलोचनमात्रमिष्यते वृत्तिः Sāṅ. K.28.

Considering, reflecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलोचन/ आ-लोचन n. seeing , perceiving Pa1n2.

आलोचन/ आ-लोचन fn. considering , reflecting , reflection R. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आलोचन&oldid=491345" इत्यस्माद् प्रतिप्राप्तम्