आवप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवप् [āvap], 1 U.

To scatter, throw about; वयोभ्यश्चावपेद्- भुवि Mb.; so अक्षान् throws.

To sow (as seed).

To fit in, insert.

To pour out or forth.

To offer (as in a sacrifice), perform (as a Śrāddha). -Caus.

To shave, cut off.

To trim, to comb; केशानावा- पयन्ती Mb.1.3.157.

To mix with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवप्/ आ- P. -वपति, to throw or scatter into; to mix with; to put together AV. S3Br. Ka1tyS3r. A1s3vGr2. Ma1rkP. ; to insert AitBr. S3Br. La1t2y. etc. ; to pour out; to fill up VarBr2S. ; to present , afford , supply; to offer MBh. : Caus. P. -वापयति, to mix with Sus3r. ; to comb , smooth; to shave MBh.

"https://sa.wiktionary.org/w/index.php?title=आवप्&oldid=220158" इत्यस्माद् प्रतिप्राप्तम्