सामग्री पर जाएँ

आवय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवय¦ पु॰ आ + अज--अच् वीभावः।

१ आगतौ। कर्त्तरिअच्।

२ आगन्तरि

३ देशभेदे पु॰। धूमा॰ वुञ् आवयकः। आवयदेशभवे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवयः [āvayḥ], 1 Coming.

One who comes.

N. of a country. -यः, -या Water (Ved.). -यम् Ved. Nonconception, barrenness; अप्रजास्त्वं मार्तवत्समाद् रोदमघमावयम् Av.8.6.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवय n. (fr. 2. अ-वीSee. आवि) , pangs of childbirth , painful childbirth (?) AV. viii , 6 , 26

आवय m. arrival T.

आवय m. one who arrives T.

आवय m. N. of a country L.

"https://sa.wiktionary.org/w/index.php?title=आवय&oldid=491358" इत्यस्माद् प्रतिप्राप्तम्