आवरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरक¦ न॰ आ + वृ--करणे अप् संज्ञायांबुन्। अपवरके, आच्छादके वस्त्रादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरक¦ mfn. (-कः-का-कं) A cover, a veil, what covers or conceals. E. आङ before वृ with वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरक [āvaraka] आवरण [āvaraṇa], आवरण &c. see आवृ.

आवरक [āvaraka], a. Covering, concealing. -कम् A cover, veil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरक/ आ-वरक etc. See. 1. आ-वृ.

आवरक/ आ-वरक mfn. covering , concealing , darkening Sa1h. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=आवरक&oldid=491360" इत्यस्माद् प्रतिप्राप्तम्