आवर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्त पुं।

जलभ्रमणम्

समानार्थक:आवर्त

1।10।6।1।3

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्तः [āvartḥ], 1 Turning round, winding, revolving; प्रदक्षिणावर्तशिखः Rām.6.73.23.

A whirlpool, an eddy, whirl; नृपं तमावर्तमनोज्ञनाभिः R.6.52; दर्शितावर्तनाभेः Me.28; Dk.2; आवर्तः संशयानाम् Pt.1.191.

Deliberation, revolving (in the mind), anxiety.

A lock of hair curling backwards, especially on a horse (considered lucky); आवर्ता यस्य जायन्ते धन्यः स तुरगोत्तमः (शालिहोत्र of भोज).

The two depressions of the forehead above the eye-brows.

A crowded place (where many men live closely together).

A kind of jewel.

N. of a form of cloud personified; आवर्तो निर्जलो मेघः.

Melting (of metals).

Doubt; भ्रमं संमोहमावर्तम- भ्यासाद्विनिवर्तयेत् Mb.12.274.7.

Worldly existence (संसार). -र्तम् A mineral substance, pyrites (माक्षिकधातु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्त/ आ-वर्त etc. See. आ-वृत्.

आवर्त/ आ-वर्त m. turning , winding , turning round , revolving R. Sa1h. Sus3r.

आवर्त/ आ-वर्त m. whirl , gulf , whirlpool S3Br. Megh. MBh. Ragh. etc.

आवर्त/ आ-वर्त m. deliberation , revolving (in the mind) L.

आवर्त/ आ-वर्त m. a lock of hair that curls backwards (especially on a horse considered lucky) , a curl R. S3is3. etc.

आवर्त/ आ-वर्त m. the two depressions of the forehead above the eyebrows Sus3r.

आवर्त/ आ-वर्त m. a crowded place where many men live close together

आवर्त/ आ-वर्त m. a kind of jewel L.

आवर्त/ आ-वर्त m. N. of a form of cloud personified

आवर्त/ आ-वर्त n. a mineral substance , pyrites , marcasite L.

"https://sa.wiktionary.org/w/index.php?title=आवर्त&oldid=491367" इत्यस्माद् प्रतिप्राप्तम्