आवर्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्तः [āvartḥ], 1 Turning round, winding, revolving; प्रदक्षिणावर्तशिखः Rām.6.73.23.

A whirlpool, an eddy, whirl; नृपं तमावर्तमनोज्ञनाभिः R.6.52; दर्शितावर्तनाभेः Me.28; Dk.2; आवर्तः संशयानाम् Pt.1.191.

Deliberation, revolving (in the mind), anxiety.

A lock of hair curling backwards, especially on a horse (considered lucky); आवर्ता यस्य जायन्ते धन्यः स तुरगोत्तमः (शालिहोत्र of भोज).

The two depressions of the forehead above the eye-brows.

A crowded place (where many men live closely together).

A kind of jewel.

N. of a form of cloud personified; आवर्तो निर्जलो मेघः.

Melting (of metals).

Doubt; भ्रमं संमोहमावर्तम- भ्यासाद्विनिवर्तयेत् Mb.12.274.7.

Worldly existence (संसार). -र्तम् A mineral substance, pyrites (माक्षिकधातु).

"https://sa.wiktionary.org/w/index.php?title=आवर्तः&oldid=220237" इत्यस्माद् प्रतिप्राप्तम्