आवलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवलिः, स्त्री, (आङ् + बल + इन् ।) श्रेणी । पंक्तिः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवलि स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

2।4।4।1।3

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवलि¦ f. (-लिः)
1. A row, a range, a continuous line.
2. A series, dynasty, a lineage. E. आङ् before वल to move, इन् affix; also आवली, taking ङीप्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवलिः [āvaliḥ] ली [lī], ली f. [आ-वल्-इन् वा डीप्]

A line, row, range; अरावलीम् V.1.4; द्विजावली बालनिशाकरांशुभिः Śi., so अलक˚, धूम˚, दन्त˚, हार˚, रत्न˚ &c.

A series, continuous line.

A dynasty, lineage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवलि f( इand ई). ( वल्T. ), a row , range

आवलि f( इand ई). a continuous line

आवलि f( इand ई). a series

आवलि f( इand ई). dynasty , lineage Vikr. BhP. Prab. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=आवलि&oldid=491374" इत्यस्माद् प्रतिप्राप्तम्