आवसथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथम्, क्ली, (आवसन्ति आगत्य वसन्ति अस्मिन् । आङ् + वस + अथच् ।) गृहं । इति हेमचन्द्रः ॥ (वसतिस्थानं । विश्रामस्थानं । अग्निगृहं । अग्नि- होत्रस्थानं । रघुवंशे, ८ । १४ “निवसन्नावसथे पुराद्वहिः” । मनुः । ३ । १०७ । “आसनावसथौ शय्यामनुव्रज्यामुपासनाम्” ।)

आवसथः, पुं, (आवसन्त्यत्र । आ + वस + अधि- करणे अथच् ।) गृहं । (यथा, हितोपदेशे मित्र- लाभे “अस्ति चम्पकाभिधानायां नगर्य्यां परि- ब्राजकावसथः” ।) आर्य्याकोषः । आर्य्याच्छन्दसो ग्रन्थभेदः । व्रतविशेषः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ¦ पु॰ आवसत्यत्र आ + वस--अथच्।

१ वसतिस्थाने,

२ विश्रामस्थाने

३ ग्रामे

४ व्रतभेदे च। तत्र वासस्थाने
“दूरादावसथान्मूत्रं दूरात् पादावसेचनम्” मनुःविश्रामस्थाने।
“आसनाव सथौ शय्यामनुव्रज्यामु-पासनाम्” मनुः विश्रामस्थाने
“स किलाश्रममन्त्यमा-श्रितो निवसन्नावसथे पुराद्बहिः” रघुः। ग्रामे
“सह-सर्व्व त आवसथान् मापयाञ्चक्रे” छा॰ उ॰।

५ आर्य्या-च्छन्दोरचिते कोषभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ¦ mn. (-थः-थं)
1. A house.
2. A fire temple or place where sacrificial fire is preserved. m. (-थः)
1. A treatise on the poetical metre called A'rya. (आर्य्याकोषः) see आर्य्या।
2. A particular religious observance. E. आङ् before वस् to dwell, अथ Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथः [āvasathḥ], [आवस्-अथच् Uṇ.3.116.

A dwelling, dwelling-place, residence, house, habitation; निवसन्नावसथे पुराद्बहिः R.8.14; रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सो$स्य विश्रामः ॥ Subh. Ratn.

A resting place, asylum; Ms.3.17; Mb.12.14-41; स ह सर्वत आवसथान् मापयाञ्चक्रे । Ch. Up.4.1.1. -स...... ग्रासाच्छादनावसथान् प्रतिविदध्यात् Kau. A.1.11.

A dwelling for pupils and ascetics.

A village.

A particular religious observance.

A fire-sanctuary, a place where sacrificial fire is preserved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ/ आ-वसथ m. ( Un2. iii , 114 ) dwelling-place , abode , habitation , night's lodging AV. ix , 6 , 7 S3Br. ChUp. Mn. R. Hit. Ragh. etc.

आवसथ/ आ-वसथ m. a dwelling for pupils and ascetics

आवसथ/ आ-वसथ m. a village

आवसथ/ आ-वसथ m. a particular religious observance L.

आवसथ/ आ-वसथ m. a treatise on आर्याmetres T.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ पु.
(आ + वस + अथच्) निवास स्थान, आवसथोन्मर्दना-------का.श्रौ.सू. 8.9.26 (आवसथो वसत्यर्थं गृहम् स.वृ.); हि.गृ.सू. 1.12.8; ला.श्रौ.सू. 1.7.1; द्रा.श्रौ.सू. 2.3.1; -हरण (आवसथे हरणम्) घर को (में) ले जाना, ‘प्रातर्वाध्वर्योरावसथहरणम्, का.श्रौ.सू. 18.6.3।

"https://sa.wiktionary.org/w/index.php?title=आवसथ&oldid=491381" इत्यस्माद् प्रतिप्राप्तम्