आवसथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ्य¦ पु॰ अवसथस्यायं ञ्य।

१ गृहसम्बन्धिनि लौकि-केऽग्नौ
“आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रमम्” भा॰ व॰

२१ अ॰।
“आवसथ्यस्तथाधाने” इत्युक्ते[Page0829-a+ 38] अग्न्याधानकर्माङ्गे

२ वह्नौ च।
“आवसथ्याहवनीयौदक्षिणाग्निस्तथैव च। अन्वाहार्य्योगार्हपत्य इत्येते पञ्चवह्नयः इत्युक्ते यज्ञाङ्गवह्निपञ्चकान्तर्गते

३ वह्निभेदे च। स च गृह्याग्निः अवसथशब्दार्थगृहसम्बन्धाच्च तस्यगृह्यत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ्य¦ n. (-थ्यं) A house. E. अवसथ and यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ्य [āvasathya], a. [आवसथ-त्र्य] Being in a house. -थ्यः The sacred fire kept in the house, one of the five fires used in sacrifices; see पञ्चाग्नि; Bhāg.3.13.37. -थ्यः, -थ्यम् A dwelling for pupils and ascetics.

थ्यम् Placing a sacred fire within a house.

A house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ्य mfn. ([ TBr. iii , 7 , 4 , 6 ])being in a house

आवसथ्य m. ([ scil. अग्नि])a domestic fire MBh. Vait.

आवसथ्य mn. a night's lodging , dwelling for pupils and ascetics L.

आवसथ्य n. establishing or keeping a domestic fire L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शम्स्य Agni. वा. २९. १२.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवसथ्य पु.
अँगीठी (कुण्ड) ‘आवसथ-संज्ञक एक झोपड़ी में सभ्य के पूर्व की ओर स्थित होती है, अ.वे. 9.6.7 भाष्य। कुछ लोग इसके स्थापन के विरुद्ध हैं, जब की अन्य इसको वैकल्पिक (ऐच्छिक) के रूप में ग्रहण करते हैं, एवं इसे गृह्य अथवा गार्हपत्य कुण्ड से लायी गयी अगिन् के स्थान अथवा अगिन्मन्थन के द्वारा स्थापित करते हैं। यह तीन तरफ लम्बाई में 25 अंगुल की त्रिकोणीय कुण्ड है (तु.मा.श्रौ.सू. 1.5.5.5), वै.श्रौ.सू. 1.3 (C.B.S.)

"https://sa.wiktionary.org/w/index.php?title=आवसथ्य&oldid=491382" इत्यस्माद् प्रतिप्राप्तम्