आवाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापः, पुं, (आ वपन्ति सलिलमत्र । आङ् + वप् + घञ् ।) आलवालं । इत्यमरः ॥ वलयः । (यथा महाभारते १४ पर्ब्बणि । “मोहात् पपात गाण्डीवमावापं च करादपि” ।) शत्रुचिन्तनं । (परराष्ट्रचिन्तनम् । यथा, माघे । २८८ ।) “तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता” ।) पानभेदः । इति हेमचन्द्रः ॥ भाण्डवपनं । परिक्षेपः । इति मेदिनी ॥ निम्नोन्नतभूमिः । इत्यजयः ॥ पात्रं । इति शब्दरत्नावली ॥ प्रधानहोमः । इति स्मृतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप पुं।

वृक्षमूलकृतजलधारः

समानार्थक:आलवाल,आवाल,आवाप

1।10।29।2।3

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप¦ पु॰ आ + वप--आधारे वा घञ्।

१ आलवाले तत्र हिजलसेकेन वृक्षान् आवपन्तीति तस्य तथात्वम्

२ धान्यादेःपात्रभेदे, (थल्या) मावे घञ्।

३ समन्तात् वपने।
“शस्यावापेकृषीवलाः” भार॰

४ धान्यादिस्थापने

५ शत्रुचिन्तने

६ पर-राष्ट्रचिन्तने,
“तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता” माघः।

७ प्रधानहोमे च।

८ आक्षेपे,
“आवापोद्वापाभ्याम्” सा॰ द॰। आक्षेपोत्क्षेपाभ्यामित्यर्थःआ + वप--कर्म्मणि घञ्।

९ आवपनीये प्रक्षेपणीये
“पञ्चच्छन्दा आवाप चार्ववःपवमान” इति ताण्ड्य॰ ब्रा॰अवापः आवनीयः आवापश्च स्तोमवृद्धये साम्न आक्षेपइति भा॰

१० वलये च”। ईषद्दृश्यतेऽत्र आधारे घञ्।

११ निम्नोन्नतभूमौ तत्र हि शस्यादिक न सम्यक् वप्तुंशक्यते इति तस्यास्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप¦ m. (-पः)
1. A basin for water round the root of a tree.
2. A bracelet.
3. Hostile purpose, intention of going to war, (as a king.)
4. Throw- ing, casting, directing.
5. Sowing seed.
6. Throwing additional ingredients into any compound, (in pharmacy, &c.) in course of preparation.
7. Mixing, inserting.
8. Uneven ground.
9. A vessel.
10. Principal sacrifice with fire. E. आङ्, वप् to sow, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप [āvāpa], a. [आवप्-घञ्] Throwing, scattering. (as in अक्षावाप q. v.).

पः Sowing seed.

Scattering, throwing in general; casting, directing.

Mixing, inserting.

Especially, throwing additional ingredients into a compound in course of preparation.

A basin for water round the root of a tree (आलवाल).

A vessel, jar for corn.

Setting out or arranging vessels.

Hostile purpose, intention of fighting (with another); foreign affairs; 'तन्त्रः स्वराङ्कचिन्तायामा- वापः परचिन्तने इति वैजयन्ती; तन्त्रावापविद् Śi.2.88.

A principal sacrifice or oblation to fire.

A kind of drink.

A bracelet (आवापक).

Uneven ground.

Decentralisation, a matter which serves several persons or things only if repeated with each one of them (opp. तन्त्र q. v.) यस्तु आवृत्त्या उपकरोति स आवापः । यथा तेषामेव ब्राह्मणानामनुलेपनम् । ŚB. on MS.11.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप/ आ-वाप m. scattering , throwing

आवाप/ आ-वाप m. sowing seed MBh. Comm. on Ya1jn5.

आवाप/ आ-वाप m. insertion , S3ulb.

आवाप/ आ-वाप m. casting , directing

आवाप/ आ-वाप m. (in med.) throwing additional ingredients into any mixture in course of preparation

आवाप/ आ-वाप m. mixing , inserting

आवाप/ आ-वाप m. setting out or arranging vessels , jars , etc. L.

आवाप/ आ-वाप m. a kind of drink L.

आवाप/ आ-वाप m. a bracelet L.

आवाप/ आ-वाप m. a basin for water round the root of a tree L.

आवाप/ आ-वाप m. uneven ground L.

आवाप/ आ-वाप m. hostile purpose , intention of going to war Sa1h. S3is3. etc.

आवाप/ आ-वाप m. a vessel

आवाप/ आ-वाप m. principal oblation to fire Gobh.

आवाप/ आ-वाप etc. See. आ-वप्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाप पु.
(आ + वप् + घञ्) योग (वृद्धि) (बौ.शु.सू. 5.23); यज्ञ का अन्तर्निविष्ट अथवा परिवर्तनीय भाग, मा.श्रौ.सू. 5.1.1.7, कृत्य के एक भाग का सन्निवेश, जो किसी याग के ढाँचे (तन्त्र) के अन्दर स्थान ग्रहण करता है; विभिन्न प्रधान आहुतियाँ, दो आज्यभागों के बीच में (अथवा केवल बाद में) एवं स्विष्टकृत् के पूर्व स्थान ग्रहण करने वाली होती हैं। अन्य क्रियायें हैं ः गाय को दुहना, कपालों को व्यवस्थित करना, आदि, बौ.श्रौ.सू. 24.3; शां.श्रौ.सू. 1.16.3-4। आवापिक (आवाप + ठक्) जिसमें अन्तर्निवेशन की आवश्यकता है, आप.श्रौ.सू. 19.16.4; तु.आश्व.श्रौ.सू. 7.5.16; द्रा.श्रौ.सू. 11.4.3; निदा.सू. 5.8ः5, सामान्य प्रायश्चित्त एवं प्रजापति के लिए हवि के मध्य कृत्यों का सन्निवेश, शां.गृ.सू. 1.9.12; पा.गृ.सू. 1.5.6 (चि.भा.से.)।

"https://sa.wiktionary.org/w/index.php?title=आवाप&oldid=491388" इत्यस्माद् प्रतिप्राप्तम्