आवापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापनम्, क्ली, (आवाप्यतेऽनेनेति आङ् + वप् + णिच् + करणेल्युट् ।) सूत्रयन्त्रं । इति शब्दमाला ॥ ता~त् इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन¦ न॰ आ + वप--णिच्--करणे ल्युट्। (तां त)

१ सूत्रयन्त्रे। भावे ल्युट्।

२ केशादेः सम्यग् मुण्डने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन¦ n. (-नं)
1. A loom, an implement for weaving.
2. A reel or frame for winding thread. E. आङ् before वप् to weave, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापनम् [āvāpanam], 1 A loom.

A reel or frame for winding thread.

Shaving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन/ आ-वापन n. a loom , an implement for weaving

आवापन/ आ-वापन n. a reel or frame for winding thread L.

"https://sa.wiktionary.org/w/index.php?title=आवापन&oldid=220458" इत्यस्माद् प्रतिप्राप्तम्