आवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवारः [āvārḥ], Enclosing, keeping off, as in दुरावार q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवार/ आ-वार etc. See. 1. आ-वृ.

आवार/ आ-वार m. shelter , defence

आवार/ आ-वार mfn. ifc. enclosing , keeping out.

"https://sa.wiktionary.org/w/index.php?title=आवार&oldid=491391" इत्यस्माद् प्रतिप्राप्तम्