आवासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवासः, पुं, (आ बसन्ति अत्र इति । आङ् + वस् + अधिकरणे घञ् ।) गृहं इति हेमचन्द्रः ॥ (यथा गीतगोविन्दे । ४ । १० । “आवासो विपिनायते प्रियसखीमालापि जा- लायते” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवासः [āvāsḥ], 1 (a) A house, habitation, abode; आवास- वृक्षोन्मुखबर्हिणानि R.2.17. (b) Apartment, room. (c) A place of refuge.

"https://sa.wiktionary.org/w/index.php?title=आवासः&oldid=220493" इत्यस्माद् प्रतिप्राप्तम्