आवास्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवास्य [āvāsya], a. Inhabited by, full of; आत्मावास्यमिदं विश्वम् Bhāg.8.1.1. ईशावास्यमिदं सर्वम् Īśop.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवास्य/ आ-वास्य mfn. ifc. to be inhabited by , full of BhP. viii , 1 , 10.

"https://sa.wiktionary.org/w/index.php?title=आवास्य&oldid=220502" इत्यस्माद् प्रतिप्राप्तम्