आवाहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाहनम्, क्ली, (आङ् + वह + णिच् + ल्युट् ।) आ- ह्वानं । निमन्त्रणं । यथा, -- “प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने” । इति । विनायकादीनां व्याहृतिभिरावाहनमाह मत्स्यपुराणं । “विनायकं तथा दुर्गां वायुमाकाशमेव च । आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ” ॥ इति च तिथ्यादितत्त्वं ॥ आवाहनीमुव्रा मुद्राशव्दे द्रष्टव्या ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाहन¦ न॰ आ + वह--णिच् ल्युट्। सान्निध्याय देवा-नामाह्वाने।
“चकारावाहनं तत्र भागार्थं सर्वदैवतम्” पुरा॰
“प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने” ति॰ त॰ पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाहन¦ n. (-नं)
1. Calling.
2. Inviting.
3. Offering oblations with fire. f. (-नी) A particular position of the hands or the palms put to- gether, and the thumbs put at the root of the ring finger. E. आङ् before वह् to bear, causal form, ल्युट् aff. [Page101-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाहनम् [āvāhanam], 1 Sending for, inviting, calling.

Invoking a deity (to be present) (opp. विसर्जन); आवाहने विनियोगः, आवाहनं न जानामि न जानामि तवार्चनम् Pūjā Mantra.

Offering oblations to fire; आवाहनाग्नौकरणरहितं ह्यपसव्यवत् Y.1.251. -नी A particular position of the hands at the time of invoking a deity; हस्ताभ्यामञ्जलिं बद्ध्वा$नामिका- मूलपर्वणोः । अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनी स्मृता ॥ Śabdak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवाहन/ आ-वाहन n. sending for , inviting , calling Ya1jn5. VP. VarBr2S.

आवाहन/ आ-वाहन n. invocation , invitation

"https://sa.wiktionary.org/w/index.php?title=आवाहन&oldid=491395" इत्यस्माद् प्रतिप्राप्तम्