आविक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक्षितः [āvikṣitḥ], N. of Marutta, a descendent of अविक्षित; आविक्षितः पार्थिवोसौ मरुत्तः Mb.12.2.13. आविक्षितस्य कामप्रेः...

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक्षित m. a descendant of अ-विक्षित्, N. of मरुत्तS3Br. AitBr. MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=आविक्षित&oldid=220541" इत्यस्माद् प्रतिप्राप्तम्