आविर्भाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविर्भावः, पुं, (आविस् + भू + घञ् ।) प्रकाशः । देवावतरणं । प्रादुर्भावः । यथा, -- “तदा मे मनसा ध्यातो दयासिन्धुर्जनार्दनः । भक्तानामनुकम्पार्थं यश्चाविर्भावमिच्छति” ॥ इति जैमिनिभारते आश्वमेधिके पर्ब्बणि २ अ- ध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविर्भाव¦ पु॰ आविस् + मू--षञ्।

१ प्रकाशे सांख्यमतसिद्धेउत्पत्तिस्थानीयेऽभिव्यक्तिस्वरूपे

२ भावधर्मभेदे तथा हिनैयायिकादयः क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्था-भेदात् कार्य्यस्य कारणात् भिन्नतया कारणादुत्पत्तिरित्य-ङ्गीचक्रुः तदेन्मतमनूद्य सां॰ त॰ कौ॰ दूषयित्वा सतामेवकार्य्याणामाविर्भावः इति स्थिरोकरणेन कार्य्यकारणयो-रभिन्नत्वं समर्थितम् यथा स्वात्मनि क्रियानिरोधबुद्धि-व्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि-तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा-षटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्तइत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः। यथाहभगवान् कृष्टद्वैपायनः
“नासतोविद्यते भावो नाभावो विद्यतेसत इति”। यथा कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योनभिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्योन भिन्नाः। एवञ्चेत् तन्तुषु पटैति व्यपदेशो यथेह वने तिलका इत्युपपन्नः। न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापिनानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रका-शकः पाचकश्चेति। नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुःतेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथाप्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तुशिविकावहनं, मिलितास्तु शिविकां वहन्ति एवं तन्तवःप्रत्येकं प्रावरणमकुर्व्वाणा अपि मिलिताः आवि-र्भूतपटभावाः प्रावरिष्यन्ति। स्यादेतत्। आविर्भावःपटस्य कारणव्यापारात् प्राक् सन्नसन् वा असंश्चेत् प्राप्तंतर्ह्यसत उत्पादनम्। अथ सन्, कृतं तर्हिकारणव्यापारेण,न हि सति कार्य्येकारणव्यापारप्रयोजनं पश्यामः। आवि-र्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः। तस्मादाविर्भू-तपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः। अथासदुत्पद्यतइत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतंतर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था। अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापियावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति। ततश्चपटैत्य क्ते उत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्य-[Page0830-b+ 38] पि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात्तस्मादियं पटोत्प्रत्तिः स्वकारणसमवायो वा स्वसत्तासम-वायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानिव्यापार्यन्ते एवं पटादेराबिर्भावेऽपि कारणापेक्षेत्युपपन्नम्। न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रिय-त्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वा-भावात्। तस्मात् सत्कार्य्यमिति पुष्कलम्” सा॰ कौ॰। प्रपञ्चस्तु अभिव्यक्तिशब्दे

३०

० पृष्ठादौ दृश्यः। बाह्य-मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेकःरजस्तमसी अभिभूयाधिर्भावः” सा॰ द॰। देवादीनांमनुष्याद्याकारग्रहणरूपे

३ अवतारे च।
“तदा मे मनसा-ध्यातो दयासिन्धुर्जनार्द्दनः। भक्तानामनुकम्पार्थं यश्चा-विर्भावमिच्छति जैमि॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविर्भाव¦ m. (-वः) Manifestation, presence, becoming visible. E. आविस् manifestly, and भाव condition.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविर्भाव [āvirbhāva], &c. See आविस्.

आविर्भावः [āvirbhāvḥ] आविर्भूतिः [āvirbhūtiḥ], आविर्भूतिः f.

Manifestation, presence, appearance.

An incarnation.

Nature or property of things.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविर्भाव/ आविर्--भाव m. manifestation , becoming visible , presence S3Br. ChUp. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आविर्भाव&oldid=491403" इत्यस्माद् प्रतिप्राप्तम्